Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 2
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ। अधा॑ ते सु॒म्नमी॑महे ॥
स्वर सहित पद पाठत्वम् । हि । न॒: । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ॥ अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥१०८.२॥
स्वर रहित मन्त्र
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ। अधा ते सुम्नमीमहे ॥
स्वर रहित पद पाठत्वम् । हि । न: । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ॥ अध । ते । सुम्नम् । ईमहे ॥१०८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 2
भाषार्थ -
(वसो) हे सर्ववासी प्रभो! (त्वम्) आप (हि) निश्चय से (नः) हमारे (पिता) सच्चे पिता हैं। (शतक्रतो) हे सैकड़ों कर्मोंवाले महाप्रज्ञ! (त्वम्) आप (माता बभूविथ) हमारी माता भी हैं। (अधा) अतः (ते) आपसे (सुम्नम्) सुखों और मानसिक-प्रसन्नता की (ईमहे) हम याचना करते हैं।