Loading...
अथर्ववेद > काण्ड 20 > सूक्त 123

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 1
    सूक्त - कुत्सः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२३

    तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार। य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥

    स्वर सहित पद पाठ

    तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तो॑: । विऽत॑तम् । सम् । ज॒भा॒र॒ ॥ य॒दा । इत् । अयु॑क्त । ह॒रित॑: । स॒धऽस्था॑त् । आत् । रात्री॑ । वास॑: । त॒नु॒ते॒ । सि॒मस्मै॑ ॥१२३.१॥


    स्वर रहित मन्त्र

    तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार। यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥

    स्वर रहित पद पाठ

    तत् । सूर्यस्य । देवऽत्वम् । तत् । महिऽत्वम् । मध्या । कर्तो: । विऽततम् । सम् । जभार ॥ यदा । इत् । अयुक्त । हरित: । सधऽस्थात् । आत् । रात्री । वास: । तनुते । सिमस्मै ॥१२३.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 1

    भाषार्थ -
    (सूर्यस्य) सूर्य की (तत् देवत्वम्) वह दिव्यता, तथा (तत्) वह (महित्वम्) महिमा है, (यत्) जो कि वह (कर्तोः) किये जाते हुए कर्मों के (मध्या) मध्य में ही, (विततम्) फैले हुए रश्मिसमूह का (सं जभार) संहार कर लेता है। (यदा इत्) जब ही (सधस्थात्) नक्षत्र तारागणों के सहस्थान द्युलोक से सूर्य, (हरितः) ओषधि-वनस्पतियों को हरा-भरा करने वाली रश्मियों को (अयुक्त) मानो अपने साथ सम्बद्ध कर लेता है, (आत् इत्) तदनन्तर ही (रात्री) रात (सिमस्मै) समग्र पृथिवी पर (वासः) मानो अपना आवरण (तनुते) फैला देती है।

    इस भाष्य को एडिट करें
    Top