Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 2
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥
स्वर सहित पद पाठतत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्य॑: । रू॒पम् । कृ॒णु॒ते॒ । द्यौ: । उ॒पऽस्थे॑ ॥ अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाज॑: । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑: । सम् । भ॒र॒न्ति॒ ॥१२३॥
स्वर रहित मन्त्र
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥
स्वर रहित पद पाठतत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 2
भाषार्थ -
(सूर्यः) सूर्य (द्योः) द्युलोक की (उपस्थे) गोद में स्थित हुआ, (रूपम्) अपने रूप को (कृणुते) प्रकट करता है। यही सूर्य (मित्रस्य) दिन के और (वरुणस्य) रात्रि के (तत् रूपम्) उस-उस रूप को (अभिचक्षे) दर्शाता है। (अस्य) इस सूर्य का (पाजः) बल (अनन्तम्) असीम है। (रुशत्) चमकता दिन (अन्यत्) भिन्न है, और (कृष्णम्) काली रात्रि (अन्यत्) भिन्न है। इन दोनों को (हरितः) सूर्यरश्मियाँ, (संभरन्ति) प्रकट करती हैं, अपनी उपस्थिति तथा अनुपस्थिति द्वारा।
टिप्पणी -
[अभिचक्षे=चक्षिङ् दर्शनेऽपि। संभरन्ति=सूर्य-रश्मियाँ अपनी उपस्थिति द्वारा दिन को परिपुष्ट (सम्+भृ) करती हैं, और ये ही रश्मियाँ जब संहृत (सम्+हृ) हो जाती हैं, तो रात्रि को प्रकट करती हैं।]