Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 14/ मन्त्र 3
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे। सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
स्वर सहित पद पाठय: । न॒: । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्य॑: । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । व॒: । स्तु॒षे॒ ॥ सखा॑य: । इ॒न्द्र॑म् । ऊ॒तये॑ ॥१४.३॥
स्वर रहित मन्त्र
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे। सखाय इन्द्रमूतये ॥
स्वर रहित पद पाठय: । न: । इदम्ऽइदम् । पुरा । प्र । वस्य: । आऽनिनाय । तम् । ऊं इति । व: । स्तुषे ॥ सखाय: । इन्द्रम् । ऊतये ॥१४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 3
भाषार्थ -
(सखायः) हे मित्रो! (वः) तुम्हारी (ऊतये) रक्षा के निमित्त, मैं तुम्हारा प्रतिनिधि, (तम् उ) उस ही (इन्द्रम्) सम्राट् के (स्तुषे) गुण कथन करता हूँ, (यः) जो कि (पुरा) पहिले भी (नः) हमें (इदम् इदम्) अमुक-अमुक नानाविध (वस्यः) राष्ट्र-सम्पत्तियाँ (प्र आनिनाय) प्रकर्षरूप में प्रदान करता रहा है।