Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 14/ मन्त्र 4
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत। आ तु॑ नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥
स्वर सहित पद पाठहरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । स: । हि । स्म॒ । य: । अम॑न्दत ॥ आ । तु । न॒: । स: । व॒य॒ति॒ । गव्य॑ति । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्य॑: । म॒घऽवा॑ । श॒तम् ॥१४.४॥
स्वर रहित मन्त्र
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत। आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥
स्वर रहित पद पाठहरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । स: । हि । स्म । य: । अमन्दत ॥ आ । तु । न: । स: । वयति । गव्यति । गव्यम् । अश्व्यम् । स्तोतृऽभ्य: । मघऽवा । शतम् ॥१४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 4
भाषार्थ -
(हर्यश्वम्) जिसके अश्वारोहियों ने शत्रुओं का परिहार किया है, (सत्पतिम्) जो सच्चा रक्षक है, (चर्षणीसहम्) प्रजाजनों में जो प्रभावशाली है, उसका हम [ववृमहे] वरण करते हैं (मन्त्र ६६)। (सः हि स्म) यह वही है। (यः) जिसने पहिले भी हमें अपने कार्यों द्वारा (अमन्दत) प्रसन्न किया है। (मघवा) सम्पत्तिशाली (सः) वह सम्राट् (नः स्तोतृभ्यः) हम अपने प्रशंसकों के लिए (गव्यम्, अश्व्यम्) गौओं और अश्वों द्वारा मिलनेवाले (शतम्) सैकड़ों प्रकार के सुख (आ वयति) प्राप्त कराता है।