Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 4/ मन्त्र 3
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒ तव॑। सोमः॒ शम॑स्तु ते हृ॒दे ॥
स्वर सहित पद पाठस्वा॒दु: । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ । सोम॑: । शम् । अ॒स्तु॒ । ते॒ । हृदे ॥४.३॥
स्वर रहित मन्त्र
स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव। सोमः शमस्तु ते हृदे ॥
स्वर रहित पद पाठस्वादु: । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव । सोम: । शम् । अस्तु । ते । हृदे ॥४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 4; मन्त्र » 3
भाषार्थ -
हे उपासक शिष्य! (मधुमान्) मधुर भक्तिरस (ते) तेरे लिए (स्वादुः) स्वादिष्ठ (अस्तु) हो। ताकि तू (संसुदे) सांसारिक भोगों का सम्यक् रूप में निषूदन कर सके। यह मधुर भक्तिरस (तव) तेरे (तन्वे) समग्र शरीर के लिए (शम्) शान्तिदायक (अस्तु) हो। (सोमः) यह मधुर भक्तिरस (ते) तेरे (हृदे) हृदय के लिए भी (शम् अस्तु) शान्तिप्रद हो।
टिप्पणी -
[स्वादुः—आध्यात्मिक मधुर-स्वाद के होते, सांसारिक भोगों का स्वाद फीका पड़ जाता है। धावतु=गति और विशुद्धि; धावु गतिशुद्ध्योः।]