अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 6
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑। इन्द्रा॑य॒ सोम॑पीतये ॥
स्वर सहित पद पाठए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोम॑: । उ॒क्थम् । च॒ । शंस्या॑ ॥ इन्द्रा॑य । सोम॑ऽपीतये ॥६०.६॥
स्वर रहित मन्त्र
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या। इन्द्राय सोमपीतये ॥
स्वर रहित पद पाठएव । हि । अस्य । काम्या । स्तोम: । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥६०.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 6
भाषार्थ -
(सोमपीतये) हमारे भक्तिरसों की रक्षा, तथा उन्हें स्वीकार करनेवाले (इन्द्राय) परमेश्वर के लिए, (काम्या) वाञ्छनीय (उक्थम्) वैदिक-स्तुतियाँ (च) और (स्तोमः) सामगान (एव हि) ही निश्चय से (आशंस्या) उच्चारित करते रहना चाहिए [काम्या=काम्यौ। शंस्या=शंस्यौ।]