अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - सूक्त-७३
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र। न वी॒र्यमिन्द्र ते॒ न राधः॑ ॥
स्वर सहित पद पाठनु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ । न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राध॑: ॥७३.२॥
स्वर रहित मन्त्र
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र। न वीर्यमिन्द्र ते न राधः ॥
स्वर रहित पद पाठनु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र । न । वीर्यम् । इन्द्र । ते । न । राध: ॥७३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 2
भाषार्थ -
(दस्म) हे पापक्षयकारी! (उग्र) हे संसार के नियन्त्रण और कर्मव्यवस्था में उग्ररूप! (मन्यमानस्य) मनन और निदिध्यासन के विषयीभूत (ते) आपकी (महिमानम्) महिमा को, (नूचित् नु) पुराण और नवीन मनुष्य, (न) नहीं (उदश्नुवन्ति) व्याप सकते हैं। (इन्द्र) हे परमेश्वर! (न) न (ते) आपके (वीर्यम्) सामर्थ्य को, और (न) न (राधः) ऐश्वर्य और सम्पत्ति को ही व्याप सकते हैं।
टिप्पणी -
[नूचिन्नु=नूचिदिति निपातः पुराणनवयोः, नूचेति (निरु০ ४.३.१७)। (दस्म=दस् उपक्षये। पुराण, नव=पुराकल्पों में और नये कल्पों में, और अतीत सृष्टियों तथा नवीन सृष्टियों में।]