अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 6
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑। तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥
स्वर सहित पद पाठय: । वा॒चा । विऽवा॑च: । मृ॒ध्रऽवा॑च: । पु॒रू । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ॥ तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । य: । तवि॑षीम् । व॒वृ॒धे । शव॑: ॥७३.६॥
स्वर रहित मन्त्र
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान। तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥
स्वर रहित पद पाठय: । वाचा । विऽवाच: । मृध्रऽवाच: । पुरू । सहस्रा । अशिवा । जघान ॥ तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । य: । तविषीम् । ववृधे । शव: ॥७३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 6
भाषार्थ -
(यः) जो परमेश्वर, (वाचा) निज वेदवाणी के उपदेशों द्वारा, (विवाचः) विरुद्ध-विरुद्ध वक्ताओं तथा (मृध्रवाचः) कटुवक्ताओं के (पुरू सहस्रा) हजारों प्रकार की नानाविध (अशिवा) अशिव-भावनाओं का (जघान) हनन करता है—(तत् तत् इत्) इस परमेश्वर के उस-उस (पौंस्यम्) शक्तिशाली कर्म की (गृणीमसि) हम स्तुतियाँ करते हैं, जो परमेश्वर कि (पिता इव) सांसारिक पिता के सदृश (तविषीम्) हमारे बलों और (शवः) सामर्थ्यों को (वावृधे) बढ़ाता रहता है।