अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 2
धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे। पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥
स्वर सहित पद पाठधु॒नऽइ॑तय: । सु॒ऽप्र॒के॒तम् । मद॑न्त: । बृह॑स्पते । अ॒भि । ये ।न॒: । त॒त॒स्रे ॥ पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑ताम् । अ॒स्य॒ । योनि॑म् ॥८८.२॥
स्वर रहित मन्त्र
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे। पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥
स्वर रहित पद पाठधुनऽइतय: । सुऽप्रकेतम् । मदन्त: । बृहस्पते । अभि । ये ।न: । ततस्रे ॥ पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षताम् । अस्य । योनिम् ॥८८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 2
भाषार्थ -
(बृहस्पते) हे महाब्रह्माण्ड के पति! (नः) हम में से (ये) जो (धुनेतयः) कामादि को कम्पाने में नेतृरूप उपासक—(सुप्रकेतम्) सुविज्ञ (पृषन्तम्) आनन्दरसवर्षी, (सृप्रम्) हृदय में सर्पण करनेवाले, (अदब्धम्) किसी भी शक्ति द्वारा न दबाएँ जानेवाले, (ऊर्वम्) अग्निस्वरूप आप को—(मदन्तः) प्रसन्नतापूर्वक स्तुतियाँ करते हुए (अभि) प्रत्यक्षरूप में (ततस्रे) अलंकृत करते हैं, (बृहस्पते) हे महाब्रह्माण्ड के पति! आप उन उपासकों के, (अस्य) और इस मुझ उपासक के (योनिम्) शरीर-गृहों की (रक्षतात्) रक्षा कीजिए, ताकि मोक्षप्राप्ति में हम सफल हो सके।
टिप्पणी -
[योनि=गृह (निघं০ ३.४); अर्थात् जो मातृयोनि से पैदा होते हैं, अर्थात् शरीर। धुनेतयः=धु (धू कम्पने)+नेतय=नेतारः (णी+क्तिन्, अथवा “तिः” कर्तरि, निपातनात्)।]