Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 2
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठद्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥९.२॥
स्वर रहित मन्त्र
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठद्युक्षम् । सुऽदानुम् । तविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 2
भाषार्थ -
(द्युक्षम्) द्युलोकनिवासी या सदा निज प्रकाश में निवास करनेवाले, (सुदानुम्) उत्तम-दानी, (तविषीभिः) नाना शक्तियों से (आवृतम्) घिरे हुए अर्थात् नाना शक्तियोंवाले, (गिर न) मेघ के सदृश (पुरुभोजसम्) सबकी पालना करनेवाले, (क्षुमन्तम्) सत्प्रेरणाओं के प्रदाता अथवा अन्नों के स्वामी, (वाजम्) बलस्वरूप, (शतिनं सहस्रिणम्) सैकड़ों और हजारों लोकलोकान्तरों के स्वामी (गोमन्तम्) तथा वेदवाणी के स्वामी को (मक्षू) शीघ्र (ईमहे) हम प्राप्त होते हैं।
टिप्पणी -
[गिरि=मेघ (निघं০ १.१०)। मक्षू=क्षिप्रनाम (निघं০ २.१५)। क्षुमन्तम्=क्षु शब्दे तथा अन्ननाम (निघं০ २.७)। गौः=वाक् (निघं০ १.११)।]