Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 99/ मन्त्र 2
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥
स्वर रहित मन्त्र
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
स्वर रहित पद पाठअस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 99; मन्त्र » 2
भाषार्थ -
(विष्णवि) व्यापक परमेश्वर के निमित्त, जिस उपासक पर (सुतस्य) निष्पादित भक्तिरस की (मदे) मस्ती चढ़ जाती है, (अस्य) इस उपासक के (इत्) ही (शवः) आध्यात्मिक-बल को (इन्द्रः) परमेश्वर (वावृधे) बढ़ाता है, जो आध्यात्मिक-बल कि (वृष्ण्यम्) सब पर सुखों की वर्षा करता है। (पूर्वथा) पूर्व अनादिकाल के सदृश (अद्य) आज भी (आयवः) उपासक-जन, (अस्य) इस परमेश्वर की (तं महिमानम्) उस महिमा का (अनुष्टुवन्ति) निरन्तर-स्तवन करते हैं।