Loading...
अथर्ववेद > काण्ड 3 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - त्रिष्टुप् सूक्तम् - शालनिर्माण सूक्त

    ऋ॒तेन॒ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्। मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥

    स्वर सहित पद पाठ

    ऋ॒तेन॑ । स्थूणा॑म् । अधि॑ । रो॒ह॒ । वं॒श॒ । उ॒ग्र: । वि॒ऽराज॑न् । अप॑ । वृ॒ङ्क्ष्व॒ । शत्रू॑न् । मा । ते॒ । रि॒ष॒न् । उ॒प॒ऽस॒त्तार॑: । गृ॒हाणा॑म् । शा॒ले॒ । श॒तम् । जी॒वे॒म॒ । श॒रद॑: । सर्व॑ऽवीरा: ॥१२.६॥


    स्वर रहित मन्त्र

    ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्नप वृङ्क्ष्व शत्रून्। मा ते रिषन्नुपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥

    स्वर रहित पद पाठ

    ऋतेन । स्थूणाम् । अधि । रोह । वंश । उग्र: । विऽराजन् । अप । वृङ्क्ष्व । शत्रून् । मा । ते । रिषन् । उपऽसत्तार: । गृहाणाम् । शाले । शतम् । जीवेम । शरद: । सर्वऽवीरा: ॥१२.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 6

    भाषार्थ -
    (वंश१) हे वंश! (ऋतेन) विधान द्वारा (स्थूणाम्) खम्भे पर अधिरोह आरोहण कर, (उग्र:) उग्र अर्थात् न टूटता-फूटता तू (विराजन्) विराजता हुआ (शत्रून२) शत्रुओं को (अप वृङ्क्ष्व) हटाकर वर्जित कर। (शाले) हे विशाल कोठी! (ते) तेरे (गृहाणाम्) घरों को (उप=उपेत्य) प्राप्त कर (सत्तारः) बैठने अर्थात् रहनेवाले (मा रिषन्) दुःखी या हिंसित न हों, (सर्ववीराः) सब वीर हुए (शतं शरदः) सौ शरद ऋतुओं तक (जीवेम) हम जीवित हों।

    इस भाष्य को एडिट करें
    Top