अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्पङ्क्तिः
सूक्तम् - कल्याणार्थप्रार्थना
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्। उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठउ॒त । इ॒दानी॑म् । भग॑ऽवन्त: । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् । उ॒त । उत्ऽइ॑तौ । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥१६.४॥
स्वर रहित मन्त्र
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥
स्वर रहित पद पाठउत । इदानीम् । भगऽवन्त: । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् । उत । उत्ऽइतौ । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥१६.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 4
भाषार्थ -
(उत) तथा (इदानीम्) इस काल में (भगवन्त:) भगवाले (स्याम) हम हों, (उत) तथा (प्रपित्वे) [सूर्य के] पश्चिम में प्रपतनकाल में, (उत) तथा (अह्राम् मध्ये) दिनों के मध्यकाल में, (उत) तथा (सूर्यस्य उदितौ) सूर्य के उदयकाल में (मघवन्) हे धनशाली परमेश्वर! (वयम्) हम (देवानाम्) देवताओं की (सुमतौ स्याम) सुमति में हों, रहें।
टिप्पणी -
[देवानाम्=देवो दानाद् वा (निरुक्त ७।४।१५)। इदानीम्= अब अर्थात् जब भी कोई प्रत्याशी माँगने के लिए आ जाए। मन्त्र में "मघवन्" पद द्वारा भग के धनवान् स्वरूप का कथन किया है। देवों की सुमति है दान करने की, हम दानी भी इस सुमति में रहें, ऐसी प्रार्थना या इच्छा प्रकट की गई है।]