अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - वर्चः प्राप्ति सुक्त
मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततुः। दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥
स्वर सहित पद पाठमि॒त्र: । च॒ । वरु॑ण: । च॒ । इन्द्र॑: । रु॒द्र: । च॒ । चे॒त॒तु॒ । दे॒वास॑: । वि॒श्वऽधा॑यस: । ते । मा॒ । अ॒ञ्ज॒न्तु॒। वर्च॑सा ॥२२.२॥
स्वर रहित मन्त्र
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततुः। देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥
स्वर रहित पद पाठमित्र: । च । वरुण: । च । इन्द्र: । रुद्र: । च । चेततु । देवास: । विश्वऽधायस: । ते । मा । अञ्जन्तु। वर्चसा ॥२२.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 2
भाषार्थ -
(मित्र: च) मित्रों को बढ़ानेवाला मन्त्री, (वरुण: च) और निज प्रत्येक राष्ट्र का अधिपति, (इन्द्रः) सम्राट, (रुद्रः च) और रौद्रकर्मा युद्ध मंत्री, (चेततु) इनमें से प्रत्येक [ राष्ट्र में] सचेत रहे, सावधान रहे। (विश्वधायसः देवासः) सब प्रजाजनों का धारण-पोषण करनेवाले अन्य अधिकारी वर्ग (ते) वे (मा) मुझ साम्राज्य के स्वामी को, (वर्चसा) वर्चस् द्वारा (अञ्जन्तु) कान्तियुक्त करें। "च" पद समुच्चयार्थक हैं।
टिप्पणी -
[मित्र:=मित्रेणाग्ने मित्रधा यतस्व (अथर्व० २।६।४), अर्थात् हे अग्नि अर्थात् अग्रणी प्रधानमन्त्री! तू मित्र अर्थात् स्नेही "मित्र" नामक मन्त्री द्वारा मित्रधा होकर, मित्र राजाओं को धारण करने में यत्न किया कर। अग्नि:=अग्रणीर्भवति (निरुक्त ७।४।१४)। वरुणः="इन्द्रश्च सम्राड् वरुणश्च राजा" (यजु:० ८।३७)। विश्वधायस विश्व+धा (युक्)+असुन्, प्रथमा विभक्ति बहुवचन। अञ्जन्तु=अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (रुधादिः)।]