अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 4
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वर्चः प्राप्ति सुक्त
यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥
स्वर सहित पद पाठयत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ । ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥
स्वर रहित मन्त्र
यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः। यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः। तावन्मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥
स्वर रहित पद पाठयत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च । हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 4
भाषार्थ -
(जातवेदः) उत्पन्न पदार्थों में विद्यमान हे अग्नि! (आहुते:) आहुति से (यत्) जो (ते) तेरा (बृहत् वर्चः) महावर्चस् (भवति) हो जाता है, (यावत्) जितना बड़ा (सूर्यस्य वर्चः) सूर्य का वर्चस् है, (च) और जितना बड़ा (आसुरस्य) प्राणवान् (हस्तिनः) हाथी का वर्चस् है, (पुष्करस्रजा) पद्ममाला धारण करनेवाले (अश्विना) हे दो अश्वियो! (तावत्) उतना बड़ा वर्चस् (मे) मुझमें (आ धत्ताम्) तुम स्थापित करो।
टिप्पणी -
[जातवेदः= जाते-जाते विद्यते वा (निरुक्त ७।५।१९) आसुरस्य=असुर एव आसुरः, स्वार्थेऽण् । असुरः= प्राणवान्, यथा असुरत्वम्= प्राणवत्वम् (निरुक्त १०।३।३४)। मे=मह्यम्। अश्विना= रथाश्वों और अश्वारोहियों के अश्व; दो प्रकार के अश्वों के नियन्ता दो सेनापति। पुष्करस्रजा=दोनों सेनापतियों के सत्कारार्थ पद्मपुष्पमालाएँ। मे वर्च: आधत्ताम्= मुझ निर्वाचित राजा में दोनों सेनापति वर्चस् का आधान करें।]