अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - अनुष्टुप्
सूक्तम् - वीरप्रसूति सूक्त
आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥
स्वर सहित पद पाठआ । ते॒ । योनि॑म् । गर्भ॑: । ए॒तु॒ । पुमा॑न् । बाण॑:ऽइव । इ॒षु॒ऽधिम् । आ । वी॒र: । अत्र॑ । जा॒य॒ता॒म् । पु॒त्र: । ते॒ । दश॑ऽमास्य: ॥२३.२॥
स्वर रहित मन्त्र
आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्। आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥
स्वर रहित पद पाठआ । ते । योनिम् । गर्भ: । एतु । पुमान् । बाण:ऽइव । इषुऽधिम् । आ । वीर: । अत्र । जायताम् । पुत्र: । ते । दशऽमास्य: ॥२३.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 2
भाषार्थ -
(ते योनिम्) तेरी योनि में (पुमान् गर्भः) पुमान् गर्भ (आ एतु) आए (इव) जैसे कि (बाणः) बाण (इषुधिम्१) इषुओं को धारण करनेवाले निषङ्ग में स्वभावतः प्राप्त हो जाता है। (अत्र) इस प्रसूतिकाल में या इस तेरे घर में (दशमास्यः) दसवें मास में पैदा होनेवाला (ते वीरः पुत्रः) तेरा वीर पुत्र (आ जायताम्) आजाए या उत्पन्न हो।
टिप्पणी -
[१. इषुधि:= इषुओं को रखने की थैली। युद्धकाल में यह योद्धाओं की पीठ पर बांधी रहती है। इसे निषङ्ग तुणीर तथा तर्कश भी कहते हैं।]