अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 2
सूक्त - भृगुः
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ॥
स्वर सहित पद पाठआ॒धीऽप॑र्णाम् । काम॑ऽशल्याम् । इषु॑म् । सं॒क॒ल्पऽकु॑ल्मलाम् । ताम् । सुऽसं॑नताम् । कृ॒त्वा । काम॑: । वि॒ध्य॒तु॒ । त्वा॒ । हृ॒दि ॥२५.२॥
स्वर रहित मन्त्र
आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्। तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥
स्वर रहित पद पाठआधीऽपर्णाम् । कामऽशल्याम् । इषुम् । संकल्पऽकुल्मलाम् । ताम् । सुऽसंनताम् । कृत्वा । काम: । विध्यतु । त्वा । हृदि ॥२५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 2
भाषार्थ -
(आधीपर्णाम्) मानसिक चिन्तारूमी पंखोंवाली, (कामशल्याम्) अभिलाक्षारूपी लोहाग्रवाली, (संकल्पकुल्मलाम्) संकल्परूपी फूलती हुई कलीवाली, (ताम्) उस कामेषु को (सुसंनतां कृत्वा) उत्तम प्रकार से तेरी ओर नत करके, झुकाकर (काम:) काम (त्वा) तुझे (हृदि विध्यतु) हृदय में वीधें।
टिप्पणी -
[पर्ण को पुंख भी कहते हैं अर्थात् खिलती हुई कली (उणा० ४।१८८; दयानन्द)। खिले फूल, मेघगर्जना, वसन्त ऋतु आदि कामोत्तेजक हैं-ऐसा कामविज्ञ कहते हैं।]