अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 5
सूक्त - भृगु
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठआ । अ॒जा॒मि॒ । त्वा॒ । आ॒ऽअज॑न्या । परि॑ । मा॒तु: । अथो॒ इति॑ । पि॒तु: । यथा॑ । मम॑ । क्रतौ॑ । अस॑: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥२५.५॥
स्वर रहित मन्त्र
आजामि त्वाजन्या परि मातुरथो पितुः। यथा मम क्रतावसो मम चित्तमुपायसि ॥
स्वर रहित पद पाठआ । अजामि । त्वा । आऽअजन्या । परि । मातु: । अथो इति । पितु: । यथा । मम । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥२५.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 5
भाषार्थ -
(परि मातुः) माता के पास से, (अथो) मा (परि पितुः) पिता के पास से, (त्वा) तुझे (अजन्या) निज प्रेरणा द्वारा (आ अजामि) पूर्णतया मैं प्रेरित करता हूँ, (यथा) जिस प्रकार कि (मम क्रतौ असः) मेरे कर्मों में सहयोगिनी तू हो जाए और (मम चित्तम् उप) मेरे चित्त के समीप (अयसि) तू आ जाए।
टिप्पणी -
[विवाहित पत्नियाँ रुष्ट होकर माता-पिता की शरण में चली जाती हैं, वे ही उनके स्वाभाविक आश्रय होते हैं।]