अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 7
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - पुरोऽनुष्टुप्त्रिष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ॥
स्वर सहित पद पाठप॒थ्या᳡: । रे॒वती॑: । ब॒हु॒ऽधा । विऽरू॑पा: । सर्वा॑: । स॒म्ऽगत्य॑ । वरी॑य: । ते॒ । अ॒क्र॒न् । ता: । त्वा॒ । सर्वा॑: । स॒म्ऽवि॒दा॒ना: । ह्व॒य॒न्तु॒ । द॒श॒मीम् । उ॒ग्र: । सु॒ऽमना॑: । व॒श॒ । इ॒ह ॥४.७॥
स्वर रहित मन्त्र
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन्। तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥
स्वर रहित पद पाठपथ्या: । रेवती: । बहुऽधा । विऽरूपा: । सर्वा: । सम्ऽगत्य । वरीय: । ते । अक्रन् । ता: । त्वा । सर्वा: । सम्ऽविदाना: । ह्वयन्तु । दशमीम् । उग्र: । सुऽमना: । वश । इह ॥४.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 7
भाषार्थ -
(पथ्याः) सत्पथगामिनी, (रेवती:) धनसम्पन्ना, (बहुधा विरूपाः) बहुत प्रकार से विविध रूपोंवाली (सर्वाः) सब प्रजाओं ने (ते) तेरा (वरीयः) वरण अर्थात् चुनाव (अक्रन्) किया है, (ता: सर्वाः संविदानाः) वे सब एकमत हुई (त्वा) तेरा (ह्वयन्तु) आह्वान करें, (उग्र:) उग्र हुआ तु (दशमीम्) दसवीं अवस्था को, (सुमनाः) सुप्रसन्न मनवाला, (इह) इस सिंहासन पर रहकर (वश) सबको वश में कर।
टिप्पणी -
[गौरवर्णी, कृष्णवर्णी तथा अन्यवर्णी सब प्रजाओं ने मिलकर, जिसका सम्राटरूप में चुनाव किया है, उसे आयुभर सम्राट रूप में रहने देना चाहिए। दशमी अवस्था है ९० वर्षों से ऊपर की अवस्था ।]