अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 1
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्। ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । प॒र्ण॒ऽम॒णि: । ब॒ली । बले॑न । प्र॒ऽमृ॒णन् । स॒ऽपत्ना॑न् । ओज॑: । दे॒वाना॑म् । पय॑: । ओष॑धीनाम् । वर्च॑सा । मा॒ । जि॒न्व॒तु॒ । अप्र॑ऽयावन् ॥५.१॥
स्वर रहित मन्त्र
आयमगन्पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान्। ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वत्वप्रयावन् ॥
स्वर रहित पद पाठआ । अयम् । अगन् । पर्णऽमणि: । बली । बलेन । प्रऽमृणन् । सऽपत्नान् । ओज: । देवानाम् । पय: । ओषधीनाम् । वर्चसा । मा । जिन्वतु । अप्रऽयावन् ॥५.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 1
भाषार्थ -
(अयम्) यह (पर्णमणि:) मणिरूप पर्ण अर्थात पालक (आ अगन्) आया है, (बली) बलवान् वह (बल) बल द्वारा (शत्रुन्) शत्रुओं को (प्रमृणन्) मारता हुआ। (देवानाम् ओजः) यह देवों का ओज रूप है, (ओषधीनां पयः) ओषधियों के सार के सदृश है, (अप्रयावन्१) छोड़कर न जानेवाला (मा) मुझे (वर्चसा) दीप्ति के साथ (जिन्वत्) प्रीणित करे, तृप्त करे।
टिप्पणी -
(पर्णमणि =पर्ण है पालन करने वाला मणि अर्थात् रत्नरूप, सेना पति१। पर्ण= पृ पालनपूरणयोः (जुहोत्यादिः)। यह बली है और शत्रुओं को मारता है, अत: क्षत्रिय है। देवानाम् = विजिगीषुणाम् ("दिवु क्रीडाविजिगीषा...") (दिवादिः)। ओषधीनाम् सार:= ओषधियों के रस के सदृश राष्ट्रशरीर का रसरूप है। जिन्वतु=जिवि प्रीणनार्थः (भ्वादिः)।] [१. अप्रयावन्=अ + प्र+या+ वनिप्= मां विहाय अनपगम्ता।]