Loading...
अथर्ववेद > काण्ड 3 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 2
    सूक्त - अथर्वा देवता - धाता, सविता, इन्द्रः, त्वष्टा, अदितिः छन्दः - जगती सूक्तम् - राष्ट्रधारण सूक्त

    धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑। हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥

    स्वर सहित पद पाठ

    धा॒ता । रा॒ति: । स॒वि॒ता । इ॒दम् । जु॒ष॒न्ता॒म् । इन्द्र॑: । त्वष्टा॑ । प्रति॑ । ह॒र्य॒न्तु॒ । मे॒ । वच॑: । हु॒वे । दे॒वीम् । अदि॑तिम् । शूर॑ऽपुत्राम् । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । यथा॑ । असा॑नि ॥८.२॥


    स्वर रहित मन्त्र

    धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः। हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥

    स्वर रहित पद पाठ

    धाता । राति: । सविता । इदम् । जुषन्ताम् । इन्द्र: । त्वष्टा । प्रति । हर्यन्तु । मे । वच: । हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्था: । यथा । असानि ॥८.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 2

    भाषार्थ -
    (धाता) धारण-पोषण करनेवाला अधिकारी, (राति:) दानाधिकारी, (सविता) जन्मों तथा कोष का अधिकारी (इदम् मे बच:) इस मेरे कथन को (जुषन्ताम्) प्रीतिपूर्वक सेवित करें, सुनें, (इन्द्र:) सम्राट्, (त्वष्टा) तथा कारीगरी का अधिकारी [मेरे इस कथन को] (प्रतिहर्यन्तु) कागनापूर्वक सुनें। (शूरपुत्राम्) युद्धशूर, दानशूर, धर्मशूर आदि पुत्रोंवाली (अदितिम्) अदीना (देवीम्) मातृदेवी [सम्राट-पत्नी] का भी (हुवै) मैं [शासनकार्य में] आह्वान करता हूं, (यथा सजातानाम्) ताकि समानजाति के [राजाओं में] (मध्यमेष्ठाः) मध्यस्थ (असानि) मैं हो जाऊँ।

    इस भाष्य को एडिट करें
    Top