अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 5
यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः। इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठयस्य॑ । विश्वे॑ । हि॒मऽव॑न्त: । म॒हि॒ऽत्वा । स॒मु॒द्रे । यस्य॑ । र॒साम् । इत् । आ॒हु: । इ॒मा: । च॒ । प्र॒ऽदिश॑: । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.५॥
स्वर रहित मन्त्र
यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः। इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठयस्य । विश्वे । हिमऽवन्त: । महिऽत्वा । समुद्रे । यस्य । रसाम् । इत् । आहु: । इमा: । च । प्रऽदिश: । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 5
भाषार्थ -
(यस्य महित्वा) जिसकी महिमा से (विश्वे) सब (हिमवन्त) हिमवाले [पर्वत उत्पन्न हुए हैं], (यस्य) जिसको महिमा से (रसाम् इत्) नदियों को (समुद्रे) समुद्र में प्रविष्ट (आहुः) कहते हैं। (च) और (इमा: प्रदिशः) ये विस्तृत दिशाएँ (यस्य) जिसकी (बाहू) दो बाहुएँ हैं, उस (कस्मै देवाय) किस देव के लिए, (हविषा) हवि द्वारा, (विधेम) हम परिचर्या अर्थात् सेवा भेंट करें।
टिप्पणी -
["रसा" नदी भवति रसते: शब्दकर्मणः (निरुक्त ११।३।१५)। रसा" जात्येकवचन। अतः रसा=नद्यः। अतः रसाम्=नदीः। अथवा रसाम्=रसवती पृथिवी। किसी समय समग्र पृथिवी समुद्र में, जल में प्रविष्ट थी। 'यथा "यामन्वैच्छद् हविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम्" (अथर्व० १२।१।६०), अर्थात् पृथिवी को विश्वकर्मा ने ढूँढ़ा, जोकि समुद्र के भीतर, जल में प्रविष्ट थी। रसातल शब्द में रसा है रसवती पृथिवी। बाहू=प्रदिशाएं चार हैं, इसलिए बाहू भी चार चाहिएं। दो बाहुओं के चार अवयव हैं। प्रत्येक कोहनी के, ऊपर और नीचे के, दो-दो अवयव [अथवा महित्वा=महत्वम्, आहुः वेदविदः।]