अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 6
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
द॒र्शय॑ मा यातु॒धाना॑न्द॒र्शय॑ यातुधा॒न्यः॑। पि॑शा॒चान्त्सर्वा॑न्दर्श॒येति॒ त्वा र॑भ ओषधे ॥
स्वर सहित पद पाठद॒र्शय॑ । मा॒ । या॒तु॒ऽधाना॑न् । द॒र्शय॑ । या॒तु॒ऽधा॒न्य᳡: । पि॒शा॒चान् । सर्वा॑न् । द॒र्श॒य॒ । इति॑ । त्वा॒ । आ । र॒भे॒ । ओ॒ष॒धे॒ ॥२०.६॥
स्वर रहित मन्त्र
दर्शय मा यातुधानान्दर्शय यातुधान्यः। पिशाचान्त्सर्वान्दर्शयेति त्वा रभ ओषधे ॥
स्वर रहित पद पाठदर्शय । मा । यातुऽधानान् । दर्शय । यातुऽधान्य: । पिशाचान् । सर्वान् । दर्शय । इति । त्वा । आ । रभे । ओषधे ॥२०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 6
भाषार्थ -
(मा) मुझे (यातुधानान्) यातनाएं धारण करनेवालों को (दर्शय) दिखा, (यातुधान्यः) यातना धारण करने वालियों को (दर्शन) दिखा। (सर्वान् पिशाचान्) सब मांसभक्षकों को (दर्शय) दिखा, (इति) इसलिए (औषधी) हे औषधिरूप परमेश्वर ! (त्वा आ रभे) मैं तेरा अवलम्बन करता हूँ। तुझे प्राप्त करता हूँ।
टिप्पणी -
[आरभे=आलभे, "डुलभष् प्राप्तो" (भ्वादिः), रलयोरभेदः।]