Loading...
अथर्ववेद > काण्ड 4 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 1
    सूक्त - बादरायणिः देवता - अप्सराः छन्दः - अनुष्टुप् सूक्तम् - वाजिनीवान् ऋषभ सूक्त

    उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥

    स्वर सहित पद पाठ

    उ॒त्ऽभि॒न्द॒तीम् । स॒म्ऽजय॑न्तीम् । अ॒प्स॒राम् । सा॒धु॒ऽदे॒विनी॑म् । ग्लहे॑ । कृ॒तानि॑ । कृ॒ण्वा॒नाम् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.१॥


    स्वर रहित मन्त्र

    उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम्। ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥

    स्वर रहित पद पाठ

    उत्ऽभिन्दतीम् । सम्ऽजयन्तीम् । अप्सराम् । साधुऽदेविनीम् । ग्लहे । कृतानि । कृण्वानाम् । अप्सराम् । ताम् । इह । हुवे ॥३८.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 1

    भाषार्थ -
    असत्-कर्मों का (उद्भिन्दतीम्) उद्भेदन करती हुई [उसे जड़ से उखाड़कर नष्ट करती हुई], और (सं जयन्तीम्) असत्कर्मों पर सम्यक् विजय प्राप्त करती हुई, (साधुदेविनीम्) और साधु-व्यवहारोंवाली, (अप्सराम्) रूपवती, तथा (गृहे) गृहीत अर्थात् स्वीकृत गृहस्थ जीवन में (कृतानि) सुकृत कर्मों को (कृण्वानाम्) करती हुई (ताम्) उस महिला को (इह हुवे) यहाँ मैं आमन्त्रित करता हूँ।

    इस भाष्य को एडिट करें
    Top