अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 1
सूक्त - बादरायणिः
देवता - अप्सराः
छन्दः - अनुष्टुप्
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
स्वर सहित पद पाठउ॒त्ऽभि॒न्द॒तीम् । स॒म्ऽजय॑न्तीम् । अ॒प्स॒राम् । सा॒धु॒ऽदे॒विनी॑म् । ग्लहे॑ । कृ॒तानि॑ । कृ॒ण्वा॒नाम् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.१॥
स्वर रहित मन्त्र
उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम्। ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥
स्वर रहित पद पाठउत्ऽभिन्दतीम् । सम्ऽजयन्तीम् । अप्सराम् । साधुऽदेविनीम् । ग्लहे । कृतानि । कृण्वानाम् । अप्सराम् । ताम् । इह । हुवे ॥३८.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 1
भाषार्थ -
असत्-कर्मों का (उद्भिन्दतीम्) उद्भेदन करती हुई [उसे जड़ से उखाड़कर नष्ट करती हुई], और (सं जयन्तीम्) असत्कर्मों पर सम्यक् विजय प्राप्त करती हुई, (साधुदेविनीम्) और साधु-व्यवहारोंवाली, (अप्सराम्) रूपवती, तथा (गृहे) गृहीत अर्थात् स्वीकृत गृहस्थ जीवन में (कृतानि) सुकृत कर्मों को (कृण्वानाम्) करती हुई (ताम्) उस महिला को (इह हुवे) यहाँ मैं आमन्त्रित करता हूँ।
टिप्पणी -
[अप्सराम्= अप्स इति रूप१ नाम+रा (तद्वती) (निरुक्त ५।३।१३; पद ४७; उर्वशी;) साधु देविनीम्= दिवु क्रीडा-विजिगीषा-व्यवहार आदि (दिवादिः), व्यवहार अर्थ, अभिप्रेत है, साधु व्यवहारोंवाली। ग्लहे= गृहू ग्रहणे, ग्लह च (भ्वादिः)। हुवे= आह्वान करता हूँ, आमन्त्रित करता हूँ।][अप्सः रूपनाम (निघं० ३।७)। समग्र सूक्त ३८वें में 'अप्सरा' यह आकारान्त है, सकारान्त नहीं। इस द्वारा ३८वें सूक्त में, पूर्व के विषय से, भिन्न विषयार्थकता सूचित की गई है।]