Loading...
अथर्ववेद > काण्ड 4 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - विषनाशन सूक्त

    अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥

    स्वर सहित पद पाठ

    अ॒र॒सम् । प्रा॒च्य᳡म् । वि॒षम् । अ॒र॒सम् । यत् । उ॒दी॒च्य᳡म् । अथ॑ । इ॒दम् । अ॒ध॒रा॒च्य᳡म् । क॒र॒म्भेण॑ । वि । क॒ल्प॒ते॒ ॥७.२॥


    स्वर रहित मन्त्र

    अरसं प्राच्यं विषमरसं यदुदीच्यम्। अथेदमधराच्यं करम्भेण वि कल्पते ॥

    स्वर रहित पद पाठ

    अरसम् । प्राच्यम् । विषम् । अरसम् । यत् । उदीच्यम् । अथ । इदम् । अधराच्यम् । करम्भेण । वि । कल्पते ॥७.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 2

    भाषार्थ -
    (प्राच्यम् विषम्) पूर्व दिशा में उत्पन्न विष (अरसम्) नीरस हुआ है, (यत्) जो (उदीच्यम्) उत्तर दिशा का है वह (अरसम्) नीरस हुआ है, (अथ) तथा (इदम् अधराच्यम्) यह दक्षिण दिशा का जो है, वह (करम्भेण) करम्भ१ द्वारा (वि कल्पते२) सामर्थ्य से विहीन हुआ है।

    इस भाष्य को एडिट करें
    Top