Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 3
सूक्त - अथर्वा
देवता - आयुः
छन्दः - अनुष्टुप्
सूक्तम् - पिप्पलीभैषज्य सूक्त
असु॑रास्त्वा॒ न्यखनन्दे॒वास्त्वोद॑वप॒न्पुनः॑। वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ॥
स्वर सहित पद पाठअसु॑रा: । त्वा॒ । नि । अ॒ख॒न॒न् । दे॒वा: । त्वा॒ । उत् । अ॒व॒प॒न् । पुन॑: । वा॒तीऽकृ॑तस्य । भे॒ष॒जीम् । अथो॒ इति॑ । क्षि॒प्तस्य॑ । भे॒ष॒जीम् ॥१०९.३॥
स्वर रहित मन्त्र
असुरास्त्वा न्यखनन्देवास्त्वोदवपन्पुनः। वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥
स्वर रहित पद पाठअसुरा: । त्वा । नि । अखनन् । देवा: । त्वा । उत् । अवपन् । पुन: । वातीऽकृतस्य । भेषजीम् । अथो इति । क्षिप्तस्य । भेषजीम् ॥१०९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 3
भाषार्थ -
(वातीकृतस्य) वातविकार द्वारा उत्पन्न रोग की (भेषजीम्) औषध रूप, और (क्षिप्तस्य) चैत-विक्षेप अर्थात् उन्माद या अङ्गविक्षेप रोग की (भेषजीम्) औषध रूप (त्वा) हे पिप्पलो तुझे उद्देश्य कर के, (असुराः) प्राणवान् अर्थात् शरीरबल वालों ने (न्यखनन्) भूमि को खोदा, और (देवाः) व्यवहारी भूमिस्वामियों ने (त्वा) तुझे (पुनः) तदनन्तर (उद् अवपन्) उत्तम बीज को उत्तम विधि से बोया।
टिप्पणी -
[मन्त्र में पिप्पली के कृषिकर्म का वर्णन है। बलवान् मजदूर तो भूमि को खोदते हैं, और भूमिस्वामी बीज बोते हैं। उदवपन्= उद् + डुवप् बीजसन्ताने छेदने च (भ्वादिः)।]