Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 110/ मन्त्र 1
प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒न्वं पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥
स्वर सहित पद पाठप्र॒त्न: । हि । कम् । ईड्य॑: । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्य॑: । च॒ । स॒त्सि॒ । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व᳡म् । प्रि॒प्राय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥११०.१॥
स्वर रहित मन्त्र
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि। स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥
स्वर रहित पद पाठप्रत्न: । हि । कम् । ईड्य: । अध्वरेषु । सनात् । च । होता । नव्य: । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । प्रिप्रायस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥११०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 110; मन्त्र » 1
भाषार्थ -
(हि) निश्चय से [अग्निः, परमेश्वर] (अध्वरेषु) हिंसारहित [आध्यात्मिक] यज्ञों में (ईड्यः) स्तुत्य है, (प्रत्नः) वह पुराना है, [पुरातनकाल से विद्यमान है] (सनात् च) और सनातन काल का (नव्यः च) तथा अभिनवकाल का (होता) दाता है। (सत्सि) तू हमारे हृदयों में स्थित है। (अग्ने) अग्निनामक परमेश्वर ! (स्वाम् तन्वम्) निज विस्तृत स्वरूप को (पिप्रायस्व) हमारे हृदयों में पूर्णरूप में प्रकट कर, (च) और (अस्मभ्यम्) हमारे लिए (सौभगम्) सौभाग्य (आ यजस्व) आध्यात्मिक यज्ञ में प्रदान कर।
टिप्पणी -
[कम्= पदपूरणः, "पदपूरणास्ते मिताक्षरेषु अनर्थकाः कम्; ईम् इत् उ इति" निरुक्त १।३।९)। अथवा "कम्" सुखस्वरूप परमेश्वर "ईड्य:" स्तुत्य है। अध्वरेषु "ध्वरतिहिंसाकर्मा [अकार:] त प्रतिषेधः" (निरुक्त १।३।८)। होता= दाता, हु दानादनयोः (जुहोत्यादिः)। अग्ने= परमेश्वर (यजु० ३२।१)। विप्रायस्व= प्रा पूरण (अदादिः)। आ यजस्व= यज देवपूजासंगतिकरणदानेषु (भ्वादिः)।]