Loading...
अथर्ववेद > काण्ड 6 > सूक्त 110

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 110/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - पङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒न्वं पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

    स्वर सहित पद पाठ

    प्र॒त्न: । हि । कम् । ईड्य॑: । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्य॑: । च॒ । स॒त्सि॒ । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व᳡म् । प्रि॒प्राय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥११०.१॥


    स्वर रहित मन्त्र

    प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि। स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥

    स्वर रहित पद पाठ

    प्रत्न: । हि । कम् । ईड्य: । अध्वरेषु । सनात् । च । होता । नव्य: । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । प्रिप्रायस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥११०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 110; मन्त्र » 1

    भाषार्थ -
    (हि) निश्चय से [अग्निः, परमेश्वर] (अध्वरेषु) हिंसारहित [आध्यात्मिक] यज्ञों में (ईड्यः) स्तुत्य है, (प्रत्नः) वह पुराना है, [पुरातनकाल से विद्यमान है] (सनात् च) और सनातन काल का (नव्यः च) तथा अभिनवकाल का (होता) दाता है। (सत्सि) तू हमारे हृदयों में स्थित है। (अग्ने) अग्निनामक परमेश्वर ! (स्वाम् तन्वम्) निज विस्तृत स्वरूप को (पिप्रायस्व) हमारे हृदयों में पूर्णरूप में प्रकट कर, (च) और (अस्मभ्यम्) हमारे लिए (सौभगम्) सौभाग्य (आ यजस्व) आध्यात्मिक यज्ञ में प्रदान कर।

    इस भाष्य को एडिट करें
    Top