अथर्ववेद - काण्ड 6/ सूक्त 122/ मन्त्र 2
सूक्त - भृगु
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - तृतीयनाक सूक्त
त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन। अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ॥
स्वर सहित पद पाठत॒तम् । तन्तु॑म् । अनु॑ । एके॑ । त॒र॒न्ति॒ । येषा॑म् । द॒त्तम् । पित्र्य॑म् । आ॒ऽअय॑नेन । अ॒ब॒न्धु । एके॑ । दद॑त: । प्र॒ऽयच्छ॑न्त: । दातु॑म् । च॒ । इत् । शिक्षा॑न् । स: । स्व॒:ऽग: । ए॒व ॥१२२.२॥
स्वर रहित मन्त्र
ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन। अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥
स्वर रहित पद पाठततम् । तन्तुम् । अनु । एके । तरन्ति । येषाम् । दत्तम् । पित्र्यम् । आऽअयनेन । अबन्धु । एके । ददत: । प्रऽयच्छन्त: । दातुम् । च । इत् । शिक्षान् । स: । स्व:ऽग: । एव ॥१२२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 122; मन्त्र » 2
भाषार्थ -
(एके) कई, दान के (ततम्) विस्तृत [न करें, अच्छिन्न मन्त्र १] (तन्तुम्) तान्ते के (अनु) अनुसार (तरन्ति) तैर जाते हैं, (येषाम्) जिन्होंने कि (अयनेन) उत्तराधिकार मार्ग से प्राप्त (पित्र्यम्) पैतृक धन को (दत्तम्) दान में दे दिया है। (एके) और कई (अवन्धु) जो कि बन्धुरहित हैं वे (ददतः) पैतृक धन को देते हुए (प्रयच्छन्तः) सत्कार पूर्वक देते हुए, तैर जाते हैं, (चेत्) यदि (दातुम् शिक्षान्) इच्छापूर्वक देने में शक्ति रखते हों। यह द्विविध (सः) वह प्रसिद्ध (स्वर्ग एव) स्वर्ग ही है, अर्थात् ऐसे सात्विक सर्वस्वदानी व्यक्ति जिस गृहस्थ में रहते हैं वह गृहस्थ स्वर्ग ही है।
टिप्पणी -
[मन्त्र के पूर्वार्ध में बन्धुओं वाले दानियों का, और उत्तरार्ध में बन्धुरहित दानियों का वर्णन हुआ है। ये यतः बन्धुरहित हैं, अकेले हैं, स्वयं धनोपार्जन में समर्थ है, या नहीं, इसलिये इनके सम्बन्ध में "दातु चेत् शिक्षान्" इन पदों का प्रयोग हुआ है। शिक्षान् = शक्लृ शक्तौ इत्यस्मात् सनि, 'सनि मोमा' (अष्टा० ७।४।५४) इत्यादिना अचः स्थाने इस् आदेशः। 'अत्र लोपोऽभ्यासस्य' (अष्टा० ७।४।५८) इति अभ्यासलोपः। "इतश्च लोपः परस्मैपदेषु" (अष्टा० ३।४।९७) इति इकारलोपः लेट्लकार, 'आट' आगम (सायण)।]