Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 1
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते। वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥

    स्वर सहित पद पाठ

    वि॒ऽद्र॒धस्य॑ । ब॒लास॑स्य । लोहि॑तस्य । व॒न॒स्प॒ते॒ । वि॒ऽसल्प॑कस्य । ओ॒ष॒धे॒ । मा । उत् । शि॒ष॒: । पि॒शि॒तम् । च॒न ॥१२७.१॥


    स्वर रहित मन्त्र

    विद्रधस्य बलासस्य लोहितस्य वनस्पते। विसल्पकस्योषधे मोच्छिषः पिशितं चन ॥

    स्वर रहित पद पाठ

    विऽद्रधस्य । बलासस्य । लोहितस्य । वनस्पते । विऽसल्पकस्य । ओषधे । मा । उत् । शिष: । पिशितम् । चन ॥१२७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 1

    भाषार्थ -
    (विद्रधस्य) विदारण१ शील व्रण विशेष के, (बलासस्य) वलक्षयी खांसी आदि के, (लोहितस्य) रक्त-सम्बन्धी रोगों के, (विसल्पकस्य) विशेष सर्पण करने वाले खाज के (वनस्पते ओषधे) हे वनस्पति रूप ओषधि ! तू (पिशितम् चन) मांस को भी (मा उच्छिषः) न शेष रहने दे।

    इस भाष्य को एडिट करें
    Top