Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥

    स्वर सहित पद पाठ

    य: । अङ्ग्य॑: । य: । कर्ण्य॑: । य: । अ॒क्ष्यो: । वि॒ऽसल्प॑क: । वि । वृ॒हा॒म॒: । वि॒ऽसल्प॑कम् । वि॒ऽद्र॒धम् । हृ॒द॒य॒ऽआ॒म॒यम् । परा॑ । तम् । अज्ञा॑तम् । यक्ष्म॑म् । अ॒ध॒राञ्च॑म् । सु॒वा॒म॒सि॒ ॥१२७.३॥


    स्वर रहित मन्त्र

    यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः। वि वृहामो विसल्पकं विद्रधं हृदयामयम्। परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥

    स्वर रहित पद पाठ

    य: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 3

    भाषार्थ -
    (य ) जो (विसल्पकः) विविध अङ्गों में सर्पण करने वाला रोग (अङ्ग्यः) शरीर के अङ्गों में पैदा होता है, (वः) जो (कर्ण्यः) कानों में पैदा होता है, (यः) जो (अक्ष्योः) दो आंखों में पैदा होता है, उस (विसल्पकम्) विसल्पक रोग का (विवृहामः) हम उद्यमन अर्थात् मूलोच्छेद करते हैं तथा (विद्रथम्) विद्रथरोग को, (हृदयामयम्) हृदय के रोग को तथा (तम्) उस (अज्ञातम्) अप्रकटित लक्षणों वाले (यक्ष्मम्) यक्ष्मा रोग को, (अधराञ्चम्) जो कि अधराङ्गों में विचरता है (परा सुवामसि) हम परे प्रेरित करते हैं। षू प्रेरणे (तुदादिः)। विसल्पकम् = विसपंकम्, रलयोरभेदः। इस प्रकार के "वर्ण विकार" उच्चारण में प्रायः हो जाते हैं। वर्ण विकार को निरुक्त में "व्यापत्तिः" कहा है। व्यापत्तिः= वर्णव्यापत्तिः।

    इस भाष्य को एडिट करें
    Top