Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 131/ मन्त्र 2
अनु॑मतेऽन्वि॒दं म॑न्य॒स्वाकू॑ते॒ समि॒दं नमः॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठअनु॑ऽमते । अनु॑ । इ॒दम् । म॒न्य॒स्व॒ । आऽकू॑ते । सम् । इ॒दम् । नम॑: । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३१.२॥
स्वर रहित मन्त्र
अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥
स्वर रहित पद पाठअनुऽमते । अनु । इदम् । मन्यस्व । आऽकूते । सम् । इदम् । नम: । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 131; मन्त्र » 2
भाषार्थ -
(अनुमते) हे अनुकूल गति वाले [पति] ! (अनुमन्यस्व) तू मेरे अनुकूल, मति वाला हो जा, (आकूते) हे पतिनिष्ठ संकल्प ! (इदम्) इस अनुमनन को (सम् नमः) सम्यक् प्रकार नम्रीभूत कर दे। (देवाः शोचतु) अर्थ पूर्ववत्।
टिप्पणी -
[अनुमतिः= अनुमन्यते इति; कर्तरि क्तिन्।]