Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 131/ मन्त्र 3
यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्। तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ॥
स्वर सहित पद पाठयत् । धाव॑सि । त्रि॒ऽयो॒ज॒नम् । प॒ञ्च॒ऽयो॒ज॒नम् । आश्वि॑नम् । तत॑: । त्वम् । पुन॑: । आऽअ॑यसि । पु॒त्राणा॑म् । न॒: । अ॒स॒: । पि॒ता ॥१३१.३॥
स्वर रहित मन्त्र
यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम्। ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥
स्वर रहित पद पाठयत् । धावसि । त्रिऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत: । त्वम् । पुन: । आऽअयसि । पुत्राणाम् । न: । अस: । पिता ॥१३१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 131; मन्त्र » 3
भाषार्थ -
(यत्) जो (त्रियोजनम्) तीन योजनों में परिमित दूर देश में (धावसि) तू चला गया है, (पञ्च योजनम्) या पांच योजनों में परिमित दूर देश में, अथवा (आश्विनम्) अश्व द्वारा प्रापणीय दूर देश में तू चला गया है, तो भी (ततः) वहां से (त्वम्) हे पति ! तू (पुनः आ अयसि) फिर वापस आ जा, और (नः) हमारे अपने (पुत्राणाम्) पुत्रों का (पिता असः) पिता हो जा, रक्षक हो जा।
टिप्पणी -
[योजन=८ या ९ मील (आप्टे)। त्रियोजन= २४ या २७ मील। पञ्च योजन= ४० या ४५ मील। धावसि= चला गया है, या दौड़ गया है।]