Loading...
अथर्ववेद > काण्ड 6 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 135/ मन्त्र 2
    सूक्त - शुक्र देवता - वज्रः छन्दः - अनुष्टुप् सूक्तम् - बलप्राप्ति सूक्त

    यत्पिबा॑मि॒ सं पि॑बामि समु॒द्र इ॑व संपि॒बः। प्रा॒णान॒मुष्य॑ सं॒पाय॒ सं पि॑बामो अ॒मुं व॒यम् ॥

    स्वर सहित पद पाठ

    यत् । पिबा॑मि । सम् । पि॒बा॒मि॒ । स॒मु॒द्र:ऽइ॑व । स॒म्ऽपि॒ब: । प्रा॒णान् । अ॒मुष्य॑ । स॒म्ऽपाय॑ । सम् । पि॒बा॒म॒: । अ॒मुम् । व॒यम् ॥१३५.२॥


    स्वर रहित मन्त्र

    यत्पिबामि सं पिबामि समुद्र इव संपिबः। प्राणानमुष्य संपाय सं पिबामो अमुं वयम् ॥

    स्वर रहित पद पाठ

    यत् । पिबामि । सम् । पिबामि । समुद्र:ऽइव । सम्ऽपिब: । प्राणान् । अमुष्य । सम्ऽपाय । सम् । पिबाम: । अमुम् । वयम् ॥१३५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 135; मन्त्र » 2

    भाषार्थ -
    (यत्) जो (पिबामिः) मैं पीता हूं (सं पिबामि) सम्यक् रूप में पीता हूं, (समुद्रः इव) समुद्र की तरह (सं पिबः) सम्यक् रूप में पीता हूं, (अमुष्य) उस शत्रु के (प्राणान्) प्राणों को (संपाय) सम्यक् रूप में पीकर (वयम्) हम (अमुम्) उसे भी (सं पिबामः) सम्यक् रूप में या मिलकर पी जाते हैं।

    इस भाष्य को एडिट करें
    Top