Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 136/ मन्त्र 2
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - एकावसाना द्विपदा साम्नी बृहती
सूक्तम् - केशदृंहण सूक्त
दृंह॑ प्र॒त्नान् ज॒नयाजा॑तान् जा॒तानु॒ वर्षी॑यसस्कृधि ॥
स्वर सहित पद पाठदृंह॑ । प्र॒त्नान् । ज॒नय॑ । अजा॑तान् । जा॒तान् । ऊं॒ इति॑ । वर्षी॑यस: । कृ॒धि॒ ॥१३६.२॥
स्वर रहित मन्त्र
दृंह प्रत्नान् जनयाजातान् जातानु वर्षीयसस्कृधि ॥
स्वर रहित पद पाठदृंह । प्रत्नान् । जनय । अजातान् । जातान् । ऊं इति । वर्षीयस: । कृधि ॥१३६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 136; मन्त्र » 2
भाषार्थ -
हे ओषधि ! (प्रत्नान्) पुराने केशों को तूं (दृंह) दृढ़ कर, (अजातान्) अनुत्पन्नों को (जनय) पैदा कर, (जातान् उ) और उत्पन्नों को (वर्षीयसः) प्रवृद्ध (कृधि) कर।