Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 18/ मन्त्र 1
सूक्त - अथर्वा
देवता - ईर्ष्याविनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - ईर्ष्याविनाशन सूक्त
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्। अ॒ग्निं हृ॑द॒य्यं शोकं॒ तं ते॒ निर्वा॑पयामसि ॥
स्वर सहित पद पाठई॒र्ष्याया॑: । ध्राजि॑म् । प्र॒थ॒माम् । प्र॒थ॒मस्या॑: । उ॒त । अप॑राम् । अ॒ग्निम् । हृ॒द॒य्य᳡म् । शोक॑म् । तम् । ते॒ । नि: । वा॒प॒या॒म॒सि॒ ॥१८.१॥
स्वर रहित मन्त्र
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम्। अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥
स्वर रहित पद पाठईर्ष्याया: । ध्राजिम् । प्रथमाम् । प्रथमस्या: । उत । अपराम् । अग्निम् । हृदय्यम् । शोकम् । तम् । ते । नि: । वापयामसि ॥१८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 18; मन्त्र » 1
भाषार्थ -
(ईर्ष्यायाः) ईर्ष्या के (प्रथमाम्) प्राथमिक (ध्राज्रिम्)वेग को, (उत) तथा (प्रथमस्याः ) प्रथमवेग के (अपराम् ) उत्तरोत्तर वेग को ( अग्निम्) अग्निरूपी और (हृदय्यम् शोकम् ) हृदयसन्तान रूपी ( ते तम् ) तेरी उस [ईर्ष्या रूपी अग्नि को] (निर्वापयामसि) हम शान्त करते हैं।
टिप्पणी -
[सद्-गुरु लोग यत्न करते हैं कि शिष्य में यदि ईर्ष्या की अग्नि प्रकट हुई है तो उसे शान्त कर दें, ताकि ईर्ष्या के वेग शिष्य में प्रकट हो कर उस के हृदय को सन्तप्त न करते रहें।]