Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 18/ मन्त्र 3
सूक्त - अथर्वा
देवता - ईर्ष्याविनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - ईर्ष्याविनाशन सूक्त
अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्। तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥
स्वर सहित पद पाठअ॒द: । यत् । ते॒ ।हृ॒दि । श्रि॒तम् । म॒न॒:ऽकम् । प॒त॒यि॒ष्णु॒कम् । तत॑: । ते॒ । ई॒र्ष्याम् । मु॒ञ्चा॒मि॒ । नि: । ऊ॒ष्माण॑म् । दृंते॑:ऽइव ॥१८.३॥
स्वर रहित मन्त्र
अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम्। ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥
स्वर रहित पद पाठअद: । यत् । ते ।हृदि । श्रितम् । मन:ऽकम् । पतयिष्णुकम् । तत: । ते । ईर्ष्याम् । मुञ्चामि । नि: । ऊष्माणम् । दृंते:ऽइव ॥१८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 18; मन्त्र » 3
भाषार्थ -
(ते) तेरे (हृदि) हृदय में (श्रितम्) आश्रय पाया हुआ (यत्) जो (अदः) वह (पतयिष्णुकम्) विषयों के प्रति उड़ने वाला (मनस्कम्) अल्पमन है, (ततः) उस मन से (ते ईर्ष्याम्) तेरी ईर्ष्या को (निर् मुञ्चामि ) मैं निःशेषरूप में पृथक् कर देता हूं, (दृतेः) लुहार की धौंकनी से ( इव) जैसे (ऊष्माणम्) ग्रीष्म वायु को पृथक् किया जाता है धौंकनी से (निर्) निकाल दिया जाता है। दृति=चमड़े की थैली।