Loading...
अथर्ववेद > काण्ड 6 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 2/ मन्त्र 2
    सूक्त - अथर्वा देवता - सोमः, वनस्पतिः छन्दः - परोष्णिक् सूक्तम् - जेताइन्द्र सूक्त

    आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः। विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ॥

    स्वर सहित पद पाठ

    आ । यम् । वि॒शन्ति॑ । इन्द॑व: । वय॑: । न । वृ॒क्षम् । अन्ध॑स: । विऽर॑प्शिन् । वि । मृध॑: । ज॒हि॒ । र॒क्ष॒स्विनी॑: ॥२.२॥


    स्वर रहित मन्त्र

    आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः। विरप्शिन्वि मृधो जहि रक्षस्विनीः ॥

    स्वर रहित पद पाठ

    आ । यम् । विशन्ति । इन्दव: । वय: । न । वृक्षम् । अन्धस: । विऽरप्शिन् । वि । मृध: । जहि । रक्षस्विनी: ॥२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 2; मन्त्र » 2

    भाषार्थ -
    (यम्) जिस इन्द्र में (इन्दवः) सोम नामक भक्तिरस (आ विशन्ति) प्रवेश पाते हैं, (न) जैसे कि (अन्धसः वृक्षम्) अन्नवाले वृक्ष में (वय:) पक्षी। वह तू (विरप्शिन्) हे महान् इन्द्र ! (रक्षस्विनीः) राक्षस स्वभाव चाली, (मृधः) तथा संग्रामकारी हमारी दुर्भावनाओं का (विजहि) विशेषतया हनन कर।

    इस भाष्य को एडिट करें
    Top