Loading...
अथर्ववेद > काण्ड 6 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 29/ मन्त्र 1
    सूक्त - भृगु देवता - यमः, निर्ऋतिः छन्दः - विराड्गायत्री सूक्तम् - अरिष्टक्षयण सूक्त

    अ॒मून्हे॒तिः प॑त॒त्रिणी॒ न्येतु॒ यदुलू॑को॒ वद॑ति मो॒घमे॒तत्। यद्वा॑ क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ॥

    स्वर सहित पद पाठ

    अ॒मून् । हे॒ति: । प॒त॒त्रिणी॑ । नि । ए॒तु॒ । यत् । उलू॑क: । वद॑ति । मो॒घम् । ए॒तत् । यत् । वा॒ । क॒पोत॑: । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ॥२९.१॥


    स्वर रहित मन्त्र

    अमून्हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्। यद्वा कपोतः पदमग्नौ कृणोति ॥

    स्वर रहित पद पाठ

    अमून् । हेति: । पतत्रिणी । नि । एतु । यत् । उलूक: । वदति । मोघम् । एतत् । यत् । वा । कपोत: । पदम् । अग्नौ । कृणोति ॥२९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 29; मन्त्र » 1

    भाषार्थ -
    (पतत्रिणी) पंखों वाली पक्षिणी के सदृश अल्पकाय (हेतिः) अस्त्र रूप हमारा वायुयान, (अमुन्) उन [शत्रुओं की ओर ] (न्येतु ) नितरां जाय। (यत्) यह जो (उलूकः) उल्लू ( वदति) कहता है, (एतत् ) यह (मोघम् ) व्यर्थ है, अज्ञान विजृम्भित है। (यद् वा ) अथवा [ जो यह कहता है] कि (कपोतः) हमारा वायुयान (अग्नौ) युद्धाग्नि में ( पदम्, कृणोति) पैर पसार रहा है [यह भी व्यर्थ है] ।

    इस भाष्य को एडिट करें
    Top