Loading...
अथर्ववेद > काण्ड 6 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 3
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - यातुधानक्षयण सूक्त

    अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

    स्वर सहित पद पाठ

    अभ॑यम् । मि॒त्रा॒व॒रु॒णौ॒ । इ॒ह । अ॒स्तु॒ । न॒: । अ॒र्चिषा॑ । अ॒त्त्रिण॑: । नु॒द॒त॒म् । प्र॒तीच॑: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥३२.३॥


    स्वर रहित मन्त्र

    अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः। मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥

    स्वर रहित पद पाठ

    अभयम् । मित्रावरुणौ । इह । अस्तु । न: । अर्चिषा । अत्त्रिण: । नुदतम् । प्रतीच: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥३२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 3

    भाषार्थ -
    (मित्रावरुणौ) हे मित्र और वरुण ! (इह) इस जन्म में (न:) हुमें (अभयम्) अभय (अस्तु) हो, (अर्चिषा) तेज द्वारा (अत्रिणः) भक्षकों को (प्रतीचः) पराङ्मुख करके (नुदतम्) तुम धकेल दो, निरस्त कर दो। ये (प्रतिष्ठाम्) आवास भूमि को (मा)(विदन्त) प्राप्त हों, ( मा) और न (ज्ञातारम्) जानने वाले को प्राप्त हों, (मिथ:) परस्पर ( विघ्नाना: ) एक-दूसरे का हनन करते हुए ( मूत्युम् उपयन्तु) मृत्यु के समीप चले जायं।

    इस भाष्य को एडिट करें
    Top