अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । स: । न॒: । प॒र्ष॒त् । अति॑। द्विष॑: ॥३४.४॥
स्वर रहित मन्त्र
यो विश्वाभि विपश्यति भुवना सं च पश्यति। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति । स: । न: । पर्षत् । अति। द्विष: ॥३४.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 4
भाषार्थ -
(यः) जो सर्वाग्रणी परमेश्वर (विश्वा भुवना= विश्वानि भुवनानि) सब भुवनों को (अभि वि पश्यति) साक्षात् एक-एक करके देखता है, (च ) और (सपश्यति) एक दृष्टि में सब को युगपत् देखता है। (सः) वह पूर्व वत् (मन्त्र १) ।