Loading...
अथर्ववेद > काण्ड 6 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 5
    सूक्त - चातन देवता - अग्निः छन्दः - गायत्री सूक्तम् - शत्रुनाशन सूक्त

    यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

    स्वर सहित पद पाठ

    य: । अ॒स्य । पा॒रे । रज॑स: । शु॒क्र: । अ॒ग्नि: । अजा॑यत । स: । न॒: । प॒र्ष॒त् । अति॑ । द्विष॑: ॥३४.५॥


    स्वर रहित मन्त्र

    यो अस्य पारे रजसः शुक्रो अग्निरजायत। स नः पर्षदति द्विषः ॥

    स्वर रहित पद पाठ

    य: । अस्य । पारे । रजस: । शुक्र: । अग्नि: । अजायत । स: । न: । पर्षत् । अति । द्विष: ॥३४.५॥

    अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 5

    भाषार्थ -
    (यः) जो (अग्निः) सर्वग्रणी परमेश्वर ( अस्य रजसः) इस रञ्जक ब्रह्माण्ड से (पारे१) पार (शुक्रः) चमकीले रूप में (अजायत ) प्रकट होता है (स:) वह, पूर्ववत् ( मन्त्र १)

    इस भाष्य को एडिट करें
    Top