अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 5
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । अ॒स्य । पा॒रे । रज॑स: । शु॒क्र: । अ॒ग्नि: । अजा॑यत । स: । न॒: । प॒र्ष॒त् । अति॑ । द्विष॑: ॥३४.५॥
स्वर रहित मन्त्र
यो अस्य पारे रजसः शुक्रो अग्निरजायत। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । अस्य । पारे । रजस: । शुक्र: । अग्नि: । अजायत । स: । न: । पर्षत् । अति । द्विष: ॥३४.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 5
भाषार्थ -
(यः) जो (अग्निः) सर्वग्रणी परमेश्वर ( अस्य रजसः) इस रञ्जक ब्रह्माण्ड से (पारे१) पार (शुक्रः) चमकीले रूप में (अजायत ) प्रकट होता है (स:) वह, पूर्ववत् ( मन्त्र १) ।
टिप्पणी -
[रजस:= रञ्जक, मनोरव्जक, मनोहर । शुक्र२ = "सः पर्यगाच्छुक्रमकायमव्रणम्" (यजु० ४०।८)। तथा परमेश्वर रजोगुण से परे अर्थात् सात्विक चित्त में प्रकट होता है, - यह भाव भी सूचित होता है]। [१. यथा “पादोऽस्य विश्वा भूतानि। त्रिपादस्यामृतं दिवि" (यजु० ३१।३)। तथा "पादोऽस्येहाभवत् पृनः" (यजु० ३१।४) । २. "तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापति:" (यजु० ३२।१) ।]