Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 3
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
स्वर रहित मन्त्र
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
स्वर रहित पद पाठवैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 3
भाषार्थ -
(वैश्वानरः) सब नर-नारियों का हितकारी परमेश्वर (अंगिरसाम्) प्राणाभ्यासियों के (स्तोमम्) गेयमन्त्रों को, (च) और (उक्थम्) उन पर सामगानों को (अक्लृपत्) समर्थित करता है। (एषु) और इन सामगायकों में (द्युम्नम्) यश, और (स्वः) आध्यात्मिक सुख (आ यमत्) नियत कर देता है ।
टिप्पणी -
[द्युम्नम् = द्योततेः यशो वा अन्नं वा (निरुक्त ५।१।५), पद संख्या "द्युम्नम्" (३३। अङ्गिरसाम् "आङ्गिरसोऽङ्गानां हि रसः, प्राणो वा अङ्गानां रसः" (बृहद् उप०) तृतीय ब्राह्मण, खण्ड १९]।