Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 36/ मन्त्र 1
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे ॥
स्वर सहित पद पाठऋ॒तऽवा॑नम् । वै॒श्वा॒न॒रम्। ऋ॒तस्य॑ । ज्योति॑ष: । पति॑म् । अज॑स्रम्। घ॒र्मम् । ई॒म॒हे॒ ॥३६.१॥
स्वर रहित मन्त्र
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे ॥
स्वर रहित पद पाठऋतऽवानम् । वैश्वानरम्। ऋतस्य । ज्योतिष: । पतिम् । अजस्रम्। घर्मम् । ईमहे ॥३६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 36; मन्त्र » 1
भाषार्थ -
(ऋतावानम्) सत्यस्वरूप, (ऋतस्य ज्योतिषः) सत्यरूप ज्योति के (पतिम्) स्वामी, (अजस्रम्) अविनाशी, (धर्मम्) प्रकाश स्वरूप (वैश्वानरम् ) सब नर-नारियों के हितकारी या विश्व के नेता परमेश्वर से (ईमहे) हम सदा याचना करते हैं ।
टिप्पणी -
[ऋतावानम् = ऋतम् सत्यनाम (निघं० ३।१०) + वनिप् (मत्वर्थे)। अजस्रम् = अ+जसु हिंसा (चुरादिः) । घर्मम्= घृ दीप्तौ (जुहोत्यादिः), तथा "घर्मम् दोप्यमानम्" (सायण)। ईमहे याच्ञाकर्मा (निघं० ३।१९)] ।