Loading...
अथर्ववेद > काण्ड 6 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 1
    सूक्त - अथर्वा देवता - त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः छन्दः - पथ्याबृहती सूक्तम् - आत्मगोपन सूक्त

    त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑। पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥

    स्वर सहित पद पाठ

    त्वष्टा॑ । मे॒ । दैव्य॑म् । वच॑: । प॒र्जन्य॑: । ब्रह्म॑ण: । पति॑: । पु॒त्रै: । भातृ॑ऽभि: । अदि॑ति: । नु। पा॒तु॒: । न॒: । दु॒स्तर॑म् । त्राय॑माणम् । सह॑: ॥४.१॥


    स्वर रहित मन्त्र

    त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः। पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥

    स्वर रहित पद पाठ

    त्वष्टा । मे । दैव्यम् । वच: । पर्जन्य: । ब्रह्मण: । पति: । पुत्रै: । भातृऽभि: । अदिति: । नु। पातु: । न: । दुस्तरम् । त्रायमाणम् । सह: ॥४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 1

    भाषार्थ -
    (त्वष्टा) जगत् को रूप देने वाला, (पर्जन्य: ) पालक तथा जनहितकारी (ब्रह्मणस्पतिः) वेदपति परमेश्वर (मे) मेरे (दैव्यम् वचः) दिव्य स्तुति-वचन समूह की (पातु) रक्षा करे। और ( भ्रातृभिः ) परस्पर भ्रातृ रूप में वर्तमान (पुत्रै:) पुत्रों वाली (अदितिः) अदीना अर्थात् अक्षया देवमाता अर्थात् दिव्या पारमेश्वरी माता, (नु) शीघ्र (न:) हमारे (दुष्टःरम्) शत्रुओं द्वारा दुर्लङ्घनीय, अनतिक्रमणीय, (त्रायमाणम्) और हमें त्राण करने वाले (सहः) तथा शत्रुपराभवकारी बल की रक्षा करे।

    इस भाष्य को एडिट करें
    Top