Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 1
सूक्त - अथर्वा
देवता - त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः
छन्दः - पथ्याबृहती
सूक्तम् - आत्मगोपन सूक्त
त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑। पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
स्वर सहित पद पाठत्वष्टा॑ । मे॒ । दैव्य॑म् । वच॑: । प॒र्जन्य॑: । ब्रह्म॑ण: । पति॑: । पु॒त्रै: । भातृ॑ऽभि: । अदि॑ति: । नु। पा॒तु॒: । न॒: । दु॒स्तर॑म् । त्राय॑माणम् । सह॑: ॥४.१॥
स्वर रहित मन्त्र
त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः। पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥
स्वर रहित पद पाठत्वष्टा । मे । दैव्यम् । वच: । पर्जन्य: । ब्रह्मण: । पति: । पुत्रै: । भातृऽभि: । अदिति: । नु। पातु: । न: । दुस्तरम् । त्रायमाणम् । सह: ॥४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 1
भाषार्थ -
(त्वष्टा) जगत् को रूप देने वाला, (पर्जन्य: ) पालक तथा जनहितकारी (ब्रह्मणस्पतिः) वेदपति परमेश्वर (मे) मेरे (दैव्यम् वचः) दिव्य स्तुति-वचन समूह की (पातु) रक्षा करे। और ( भ्रातृभिः ) परस्पर भ्रातृ रूप में वर्तमान (पुत्रै:) पुत्रों वाली (अदितिः) अदीना अर्थात् अक्षया देवमाता अर्थात् दिव्या पारमेश्वरी माता, (नु) शीघ्र (न:) हमारे (दुष्टःरम्) शत्रुओं द्वारा दुर्लङ्घनीय, अनतिक्रमणीय, (त्रायमाणम्) और हमें त्राण करने वाले (सहः) तथा शत्रुपराभवकारी बल की रक्षा करे।
टिप्पणी -
[राष्ट्र के प्रजासमूह द्वारा यह प्रार्थना की गई है। पर्जन्यः = पॄ पालने +जनहितकारी, अथवा पर्जन्यवत् सुखों की वर्षा करने वाला परमेश्वर। अदितिः= अदीना देवमाता (निरुक्त ४।४।२३, अदिति पद ४९)। दुष्टरम्= दुःखेन तरणीयम्। सहः = बलनाम (निघं० २।९); तथा षह मर्षणे (भ्वादिः), मर्षणम्= Removing, Rubbing off (आप्टे), मिटा देना। पुत्रै: भ्रातृभिः= परमेश्वर माता के हम सब पुत्र हैं, अतः परस्पर भाई हैं। भाई को भाई के साथ द्वेष न करना चाहिये "मा भ्राता भ्रातरं द्विक्षन्" (अथर्व० ३।३०।३)। मन्त्र में परमेश्वर से प्रार्थना की गई है]।