Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 58/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः, द्यावापृथिवी, सविता
छन्दः - जगती
सूक्तम् - यशः प्राप्ति सूक्त
य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥
स्वर सहित पद पाठय॒शस॑म् । मा॒ । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ । य॒शस॑म् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ । दे॒व:। स॒वि॒ता । कृ॒णो॒तु॒ । प्रि॒य: । दा॒तु: । दक्षि॑णाया: । इ॒ह । स्या॒म् ॥५८.१॥
स्वर रहित मन्त्र
यशसं मेन्द्रो मघवान्कृणोतु यशसं द्यावापृथिवी उभे इमे। यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥
स्वर रहित पद पाठयशसम् । मा । इन्द्र: । मघऽवान् । कृणोतु । यशसम् । द्यावापृथिवी इति । उभे इति । इमे इति । यशसम् । मा । देव:। सविता । कृणोतु । प्रिय: । दातु: । दक्षिणाया: । इह । स्याम् ॥५८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 58; मन्त्र » 1
भाषार्थ -
(मघवान्) धनवान् (इन्द्रः) सम्राट (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे, (इमे उभे) ये दोनों (द्यावापृथिवो) द्युलोक और पृथिवी (यशसम्) यशस्वी करें। (सविता देवः) उत्पादक पितृदेव (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे ताकि (इह) इस जीवन में (दक्षिणायाः) दक्षिणा के (दातु:) देने वाले का (प्रियः) प्रिय (स्याम्) मैं होऊं।
टिप्पणी -
[सम्राट् मुझे ऐसे पद पर आरूढ़ करे जिस से मेरा यश बढ़े, मैं ऐसे शुभकर्म करूं जिस से दोनों लोकों में मेरा यश फैले, मेरा पितृदेव मुझे सुशिक्षित करे, जिस से मैं यशस्वी हो जाऊं, और सब के दाता परमेश्वर का मैं प्रिय हो जाऊं। सविता= षु प्रसवे। यशसः= यशः + अच्। अर्श आद्यच् (अष्टा० ५।२।२७)]।