Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 58/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः, इन्द्रः, सोमः
छन्दः - अनुष्टुप्
सूक्तम् - यशः प्राप्ति सूक्त
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥
स्वर सहित पद पाठय॒शा: । इन्द्र॑: । य॒शा: । अ॒ग्नि: । य॒शा: । सोम॑: । अ॒जा॒य॒त॒ । य॒शा: । विश्व॑स्य । भू॒तस्य॑ । अ॒हम् । अ॒स्मि॒ । य॒श:ऽत॑म: ॥५८.३॥
स्वर रहित मन्त्र
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत। यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥
स्वर रहित पद पाठयशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: । अजायत । यशा: । विश्वस्य । भूतस्य । अहम् । अस्मि । यश:ऽतम: ॥५८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 58; मन्त्र » 3
भाषार्थ -
इस मन्त्र की व्याख्या के लिए देखो (अथर्व० ६।३९।३)।