Loading...
अथर्ववेद > काण्ड 6 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 1
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - विश्वस्रष्टा सूक्त

    मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥

    स्वर सहित पद पाठ

    मह्य॑म् । आप॑: । मधु॑ऽमत् । आ । ई॒र॒य॒न्ता॒म् । मह्य॑म् । सुर॑: । अ॒भ॒र॒त् । ज्योति॑षे । कम् । मह्य॑म् । दे॒वा: । उ॒त । विश्वे॑ । त॒प॒:ऽजा: । मह्य॑म् । दे॒व: । स॒वि॒ता । व्यच॑: । धा॒त् ॥६१.१॥


    स्वर रहित मन्त्र

    मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम्। मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात् ॥

    स्वर रहित पद पाठ

    मह्यम् । आप: । मधुऽमत् । आ । ईरयन्ताम् । मह्यम् । सुर: । अभरत् । ज्योतिषे । कम् । मह्यम् । देवा: । उत । विश्वे । तप:ऽजा: । मह्यम् । देव: । सविता । व्यच: । धात् ॥६१.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 1

    भाषार्थ -
    (मह्यम्) मेरे१ लिये (आप:) [नदियों के] जल, (मधुमत्) मधुर-जल (एरयन्ताम्) प्रेरित करें, प्रवाहित करें; मह्यम्, ज्योतिषे) मुझ ज्योतिः स्वरूप के लिये (सूरः) सूर्य (कम्) सुखप्रद [रश्मि समूह] को (अभरत्) धारण किये हुए है। (मह्यम्) मेरे लिये हैं (देवा:) देव२ (उत) तथा (विश्वे) सब (तपोजाः) ताप से उत्पन्न [नक्षत्र-तारागण]; (मह्यम्) मेरे लिये (देवः सविता) द्युतिमान् सविता ने (व्यचः) विस्तार (धात्) स्थापित किया है।

    इस भाष्य को एडिट करें
    Top