Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 2
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वस्रष्टा सूक्त
अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्। अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाचं॒ विश॑श्च ॥
स्वर सहित पद पाठअ॒हम् । वि॒वे॒च॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒हम् । ऋ॒तन् । अ॒ज॒न॒य॒म् । स॒प्त । सा॒कम् । अ॒हम् । स॒त्यम् । अनृ॑तम् । यत् । वदा॑मि । अ॒हम् । दैवी॑म् । परि॑ । वाच॑म् । विश॑: । च॒॥६१.२॥
स्वर रहित मन्त्र
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम्। अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥
स्वर रहित पद पाठअहम् । विवेच । पृथिवीम् । उत । द्याम् । अहम् । ऋतन् । अजनयम् । सप्त । साकम् । अहम् । सत्यम् । अनृतम् । यत् । वदामि । अहम् । दैवीम् । परि । वाचम् । विश: । च॥६१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 2
भाषार्थ -
(अहम्) मैंने (पृथिवीम्) पृथिवी को (उत) तथा (द्याम्) द्युलोक को (विवेच) विवेक पूर्वक पृथक्-पृथक् किया है; (अहम्) मैंने (सप्त ऋतून्) सात ऋतुओं को (साकम्) साथ-साथ (अजनयम्) पैदा किया है। (यद्) जो (सत्यम्, अनृतम्) सत्य और असत्य का स्वरूप है उसे (अहम् वदामि) मैं ही कहता हूं, (च) और (विशः परि) सब प्रजा को (देवीम्, वाचम्) दिव्य वेदवाणी (अहम् वदामि) मैं कहता हूं।
टिप्पणी -
[सप्त ऋतून्= ६ ऋतुएं, १ अधिमास, मलमास। यथा "अहोरात्रै र्विमितं त्रिशदङ्ग त्रयोदशं मासं यो निर्मिमीते" (अथर्व १३।३॥८)। यह १३वां मास, सौरमासों और चान्द्रमासों के वर्षों में दिनों द्वारा हुई विषमता की पूर्ति के लिये है। परमेश्वर सत्य और अनृत का भेद वेदवाक् द्वारा दर्शाता है तथा "दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः। अश्रद्धामनृतेऽदधात् श्रद्धां सत्ये प्रजापति:"। (यजु० १९।७७)॥ अर्थात् प्रजापति ने सत्य और अनृत के स्वरूपों को देख कर उन का भेद दर्शाया है। उस ने अनृत में अश्रद्धा को, और सत्य में श्रद्धा को स्थापित किया है।