Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः
छन्दः - गायत्री
सूक्तम् - असुरक्षयण सूक्त
येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्। तेना॑ नः॒ शर्म॑ यच्छत ॥
स्वर सहित पद पाठयेन॑ । दे॒वा॒: । असु॑राणाम् । ओजां॑सि । अवृ॑णीध्वम् । तेन॑ । न॒: । शर्म॑ । य॒च्छ॒त॒ ॥७.३॥
स्वर रहित मन्त्र
येन देवा असुराणामोजांस्यवृणीध्वम्। तेना नः शर्म यच्छत ॥
स्वर रहित पद पाठयेन । देवा: । असुराणाम् । ओजांसि । अवृणीध्वम् । तेन । न: । शर्म । यच्छत ॥७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 7; मन्त्र » 3
भाषार्थ -
(देवाः) हे सैनिको! (येन) जिस क्षात्रवल द्वारा (असुराणाम्) प्राण पोषक और धनलोलुप शत्रुओं के (ओजांसि) बलों को (अवृणीध्वम्) तुम ने आवृत कर दिया है, घेर लिया है या निवारित कर दिया है, (तेन) उस सैनिक बल द्वारा (नः) हमें (शर्म) सुख (यच्छत) प्रदान करो।
टिप्पणी -
[(देवाः) "दिवु क्रीडाविजिगीषा" आदि (दिवादिः), विजिगीषु सैनिक। असुराणाम् =असु:= प्राण और वसु१। यथा "असुरत्वम् अनवत्त्वम्२", [व्]३ आदिलुप्तम् (निरुक्त १०।३।३४)। अवृणीध्वम् = वृञ् आवरणे (चुरादिः)। शर्म सुखनाम (निघं० ३।६)]। [१. पद "अदिति" ४९ (निरुक्त ४।४।२२)। २. अन प्राणने (अदादिः)। ३. असुर:= वसुरः= वसुमान् "व्" आदिलुप्तम् (निरुक्त)]